Ātreyatilakam

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:


 



Ātreyatilakam



(pratibimbalakṣaṇam )



 



namo buddhāya |



 



ātreyatilake bauddhaśāstre'nyatra purātanaiḥ |



uktaṃ yatpūrvamunibhiḥ pratimāmānalakṣaṇam ||1||



 



tatsaṃhṛtyeha caikatra piṇḍīkṛtya yathākramam |



natvā sarvavidaṃ devamarccālakṣaṇamucyate ||2||



 



dvādaśāṅgulitālañca vitastirmukhameva ca |



jñeyamevārca(rcā)nāmetat dvyaṅgulaṃ golakaṃ kalā ||3||



 



pallavānāṃ caturbhāgo māpanāṅgulikā smṛtā |



tato'ṅgulyaṣṭabhāgena yavaṃ vindyādvicakṣaṇaḥ ||4||



 



arcānāmaṅga pratyaṅgamāpanārthamiti smṛtam |



anenaiva vidhānena māpayetpratimāṃ budhaḥ ||5||



 



yatkiñcidrūpakāyāmaṃ vibhajya navabhāgataḥ |



ekatālaṃ mukhaṃ kuryādvistārañca tathaiva ca ||6||



 



vakārākṛti cūtābhaṃ mukhaṃ khagāṇḍābhaṃ tilākṛti |



sārddhāṅgulavihīnaṃ yattat vakārākṛtīṣyanta (te)||7||



 



dvyaṅgulena vihīnena cūtābhamānanaṃ bhavet |



sārddhadvyaṅgulahīnaṃ tu khagāṇḍākāramucyate ||8||



 



varjayettryaṅgulaṃ yattu nāmadheyaṃ tilākṛti |



caturṇṇāmapi vaktrāṇāṃ kapoleṣu vivarjayet ||9||



 



kevalaṃ tilasaṃsthānaṃ nārīṇāmiṣyate mukham |



aśāstreṇa mukhaṃ kṛtvā yajamāno vinaśyati ||10||



 



saśāstreṇa mukhaṃ kṛtvā barddhate sahabāndhavaiḥ |



evaṃ śāstrāgamaṃ kṛtvā arcānāṃ kārayedbudhaḥ ||11||



 



dvītā(go)laṃ śīrṣabhāgañca chatrākāraṃ prayojayet |



aṅgulārddhaṃ dvigolañca lalāṭaṃ parikīrtitam ||12||



 



tiryyañcaṃ lalāṭasya niyataṃ pañcagolakam |



dvikalo dviyavaścaiva nāsikāyāma ucyate ||13||



 



dviyavaścāgravistāro niṣkāsaṃ sārddhamaṅgulam |



dvyaṅgulaṃ pārśvayorūrdhvaṃ nāśā(sā)cayayavatrayam ||14||



 



arddhāṅgulisame vṛtte vaṃśamūle yavadvayam |



śrotasī triyave syātāṃ śaṅkhākṛtisuśobhanā(ne)||15||



 



iti mānasamāyuktā jihvāpiṇḍī praśasyate |



tilapuṣpasamākārā śukasenamukhopamā ||16||



 



tryaṅgulaṃ dviyavaṃ tasya adhobhāgaṃ pracakṣate |



ṣaḍyavaṃ bhojakaṃ kuryāduttaroṣṭhaṃ caturyavam ||17||



 



tribhāgāṅgulikā kāryā gojī(dhiḥ)tasyopariḥ sthitā |



adharaṃ bhojakaṃ tulyaṃ vistāramaṅguladvayam ||18||



 



niṣkāsaṃ ṣaḍyavaṃ madhye viśvarekhāṃ ca kārayet |



sṛkkaṇīṃ cāṅgulārddhena kiñcinnimnāṃ tu kārayet ||19||



 



dvyaṅgulaṃ cibukaṃ tiryyagāyāmena yavā daśa |



arddhāṅgulaṃ bhruvormadhye dīrghaṃ pañcāṅgulaṃ bhavet ||20||



 



yavārddhamānā bhrūrekhā cāpākṛtirakhaṇḍitā |



dvyaṅgulaṃ dviyavaṃ netramāyataṃ tanti(ttri)bhāgataḥ ||21||



 



locanasya trayo bhāgaṃ (gā)tathā tāraṃ prakīrtitam |



tasya bhāgatrayaṃ kuryādasitaṃ saṃprakīrtitam ||22||



 



kumudotpalapatrābhaṃ padmapatraṃ jhaṣodaram |



apāṅge dve kale jñeye tetramadhyañca dvyaṅgulam ||23||



 



karṇau dvyaṅgulavistārau dīrghaṃ tu caturaṅgulam |



pṛṣṭhataḥ karṇaniṣkāsaṃ dvyaṅgulaṃ parikīrtitam ||24||



 



tuṭikā dvyaṅgulaṃ sampattadarddhā kakunā bhavet |



aṅgulasya caturthāṃśaḥ karṇavartyāstu vistaraḥ ||25||



 



tri(dvi)yavaiḥ karṇayorguhyaṃ yathāśobhā ca pāśikā |



karttarīmūlasaṃsthānaṃ karṇanālaṃ prakīrtitam ||26||



 



karṇayorubhayormadhye mastako'ṣṭādaśāṅgulaḥ |



caturdaśāṅgulaṃ pṛṣṭhaṃ lalāṭasya na saṃśayaḥ ||27||



 



bhrūrekhā netrayormadhye golakaṃ parikīrtitam |



aṣṭāṅgulaṃ bhavenmadhyaṃ cibukākarṇamūlayoḥ ||28||



 



tathā cibulalāṭaṃ ca kartavyaṃ netrayoḥ samam |



sṛkkaṇī tārakā pārśve samasūtreṇa māpayet ||29||



 



bhrūrekhā karṇaśīrṣaṃ ca samasūtreṇa tāḍayet |



tuṭikā netramadhyaṃ ca tathaiva samatāḍanam ||30||



 



dvigolaṃ mukhaniṣkāsaṃ grīvāyāmastathaiva ca |



skandhamūlācchrutermūlaṃ yāvat syāt golakatrayam ||31||



 



cibukādho yathāśobhaṃ kartavyaṃ māṃsavartana(rtula)m |



tadā lambapramāṇena gṛhinīṃ hrāsayetsanāk ||32||



 



maulikotha jaṭābandhaḥ kuñcitāśca śiroruhāḥ |



kirīṭi triśikhaṃ caiva mukuṭaṃ khaṇḍameva ca ||33||



 



teṣāmaṣṭāṅgulaṃ dīrghaṃ kartavyaṃ nādhikaṃ tataḥ |



mukhātā(khadvā)raṃ pravakṣyāmi śubhaṃ vā yadi vā'śubham ||34||



 



kiñcitprahasitaṃ kuryānmādhuryalavaṇānvitam |



kaṣāyaṃ kaṭukaṃ kruddhamāmlaṃ ca tiktameva ca |



vaktraṃ vedanasaṃsthānaṃ dūrataḥ parivarjayet ||35||



 



ataḥparaṃ pravakṣyāmi dehānāṃ mānalakṣaṇam |



hikkāto nābhiparyantaṃ dvimukhaṃ kārayedbudhaḥ ||36||



 



nābhito vṛṣaṇāmūlaṃ tiryyak pārśvau sphicau tathā |



hikkācūcukayormadhye cūcukāntarameva ca ||37||



 



grīvāpārśvāt bhujāśīrṣaṃ tālamekaṃ prakīrtitam |



nābhicūcukayormadhye bhāgaścaturdaśāṅgulam ||38||



 



samasūtraṃ ca kartavyaṃ hikkā cāṃsāgrameva ca |



aṃsayormadhyavistāraḥ tritālaḥ samudāhṛtaḥ ||39||



 



akṣaṃ(pṛṣṭhaṃ)ṣaḍaṅgulaṃ kuryāttathā kakṣastanāntata(ra)m |



ekagolapramāṇaṃ ca cūcukāpārśvamaṇḍalam ||40||



 



dviyavaṃ cūcukaṃ vṛttaṃ triyavaṃ nābhimaṇḍalam |



nimnā nābhiśca kartavyā dakṣiṇāvartalāñchanā ||41||



 



tryaṅgulau vṛṣaṇau syātāṃ meḍhraṃ tu caturaṅgulam |



hi(sphi)cāvaṣṭāṅgulādūrdhvaṃ pīnavṛttau suśobhanau ||42||



 



bhujāyāmaṃ praśaṃsanti tajjñā mukhacatuṣṭayam |



bāhū cāṣṭakalau syātāṃ prabāhū navagolakau ||43||



 



trigolaṃ karadīrghaṃ taṃ bhāvatī madhyamāṅguliḥ |



kuryād dvigolamaṅguṣṭhaṃ tattulyā ca kanīyasī ||44||



 



madhyamāyā nakhārddhena hīnā cānāmikāṅguliḥ |



hīnā nakhena vijñeyā madhyamasya pradeśinī ||45||



 



aṅguṣṭhasya tu vistāraṃ kalpayeta yavā nava |



sārddhamaṣṭayavaṃ tiryak madhyamāyāśca yojayet ||46||



 



ubhau cāṣṭayavaṃ kṛtvā saptayavā kanīyasī |



kaniṣṭhāmūlato bandhaṃ maṇeḥ pañcāṅgulaṃ matam ||47||



 



tatpramāṇena jānīyāttiryak karatalasya tu |



aṅguṣṭhamūlato bandhamaṇeryāvad dvigolakam ||48||



 



aṅguṣṭhamūlāttarjjinyā mūlaṃ sārddhakalaṃ kalet |



aṅgulyastāstriparvāḥ syurdviparvo'ṅguṣṭhako bhavet ||49||



 



aṅguṣṭhasyāṅgulīnāṃ ca samaparvo vidhīyate |



suvartitāgrasūkṣmāśca susandhāśca prayojayet ||50||



 



svāṅgulārddhaṃ nakhaṃ tiryak parvārddhadīrghameva ca |



mūle'rddhacandrasaṃyuktaṃ karajaṃ kārayedbudhaḥ ||51||



 



pāṇiṃ pañcāṅgulaṃ kuryāttatpārśvamaṅguladvayam |



pūrṇaṃ karatalaṃ kuryāt śubhale(re)khopaśobhitam ||52||



 



hastarekhāṃ pravakṣyāmi devānāṃ śubhalakṣaṇam |



śaṅkhaṃ padmaṃ dhvajaṃ vajraṃ cakraṃ svastikakuṇḍalam ||53||



 



kalaśaṃ śaśinaṃ chatraṃ śrīvatsāṃśukameva ca |



triśūlaṃ yavamālāśca kurvīta vasudhāṃ tathā ||54||



 



nābhiguhyakayormadhyenorumūlaṃ samaṃ kalet |



dvivitastyurudīrghatvaṃ jaṅghāṃ dīrghaṃ mukhadvayam ||55||



 



jānunī dvikale syātāṃ gulphāke(ve)kakalau smṛtau |



dvikalau pārṣṇikau jñeyau pakvabimbaphalākṛtī ||56||



 



aṅghreḥ saptāṅgulaṃ tiryagāyāmena daśāṅgulam |



caturbhāgena pādasyāṅguṣṭhāyāmaṃ vidhīyate ||57||



 



tatsamā sūcikā hīnā madhyamā dviyavena tu |



anāmikānakhārddhena hīnaparvā kanīyasī ||58||



 



aṅguṣṭhasya ca vistāra ekādaśayavaḥ smṛtaḥ |



sūcyaṅguṣṭhakayoragre cāntaraṃ triyavaṃ bhavet ||59||



 



sūca(cī)navayavā tiryak sārddhāṣṭayavamadhyamā |



anāmāṣṭayavā tiryakkīrtyate mānalakṣaṇe ||60||



 



bāle cūtakasaṃsthānāvaṅguṣṭhau parikīrtitāḥ (tau)|



kūrmapṛṣṭhasamākāraṃ pādasyopari kārayet ||61||



 



jalūkapadasaṃsthānā aṅgulyaḥ parikīrtitāḥ |



pādau samatalau kāryau śuktyākārā nakhāḥ smṛtāḥ ||62||



 



ataḥ paraṃ pravakṣyāmi pariṇāhasya lakṣaṇam |



ṣaṭtriṃśadaṅgulaṃ jñeyaṃ śirasaḥ parimaṇḍalam ||63||



 



grīvāṣṭāṅgulivistārā triguṇaṃ parimaṇḍalam |



kakṣayormadhyavistārau viṃśatyaṅguliratra tu ||64||



 



ūna viṃśatikalaṃ kuryātpariṇāhena buddhimān |



bhujayormūlamadhyāgramaṣṭaṣaṭcaturaṅgulam ||65||



 



svavistārapramāṇena maṇḍalaṃ triguṇaṃ bhavet |



kukṣeśca madhyavistāro jñeyaḥ pañcadaśāṅgulaḥ ||66||



 



ṣoḍaśāṅgulirasyādhaḥ kaṭiraṣṭādaśāṅguliḥ |



ṣaṭgolamurumūle ca jaṃghāmadhye ṣaḍaṅguliḥ ||67||



 



jaṅghānte dvikalaṃ vindyādvistāratvena paṇḍitaḥ |



eteṣāmeva sarveṣāṃ maṇḍalaṃ triguṇaṃ bhavet ||68||



 



tathāṅgulīnāṃ sarveṣāṃ vṛttatvaṃ yatra vidyate |



pṛṣṭhataḥ śīrṣaniṣkāsaṃ kalamekaṃ prakīrtitam ||69||



 



pṛṣṭhād vaṃśasamaṃ kuryāt sphicau tulyāvalambinau |



ūrū ca piṇḍikā pārṣṇiḥ kuryāttulyāvalambinaḥ ||70||



 



pṛṣṭhasya lakṣaṇaṃ vindyādetatsaṃkṣepato dvijaḥ |



muktāhārādirasanākaṭakakeyūrakuṇḍalam ||71||



 



vastrasāṭakavinyāsaṃ śarīrasthaṃ ca kārayet |



athārcānāṃ guṇadoṣau cocyete'dhikahīnataḥ ||72||



 



dīrghavistārasaṃyuktaṃ dadyātsthānaṃ tu susthiram |



śiraścchatrasamaṃ kāryaṃ dhanadhānyasamṛddhidam ||73||



 



lalāṭe subhru rekhā ca śāśvatīṃ dadataḥ śriyam |



sukṛtā sā bhavedarcā jāyate sasukhā prajāḥ ||74||



 



kambugrīvā bhavedarcā sarvasiddhikarī sadā |



śarīraṃ siṃhasaṃsthānaṃ subhikṣabalabarddhanam ||75||



 



bhujau karikarākārau sarvakāmārthasādhakau |



śasyasampatkaraṃ nityaṃ sūdanaṃ ca subhikṣakṛt ||76||



 



rambhorucchāgagobṛddhirgrāmabṛddhiḥ supiṇḍikā |



supādā ca bhavedarcā śīlavidyāprasādhikā ||77||



 



ityarcānāṃ praśaṃsoktā hīnadoṣamathāha ca |



durbhikṣo rāṣṭrabhaṅgaḥ syād hīnā vistāradīrghayoḥ ||78||



 



dehahīnā bhavet kubjo nāsāhīnā ca rogikaḥ |



vāmadṛṣṭiḥ paśornāśa ūrdhvadṛṣṭirdhanakṣayaḥ ||79||



 



alpākṣī maṇḍalākṣī ca kekarākṣī tathaiva ca |



hīnadṛṣṭiradhodṛṣṭirdūrataḥ parivarjayet ||80||



 



nimnakukṣirbhavedarcā śasyanāśaṃ sadā bhavet |



uruhīnā bhavedarcā garbhaṃ patati śāśvatam ||81||



 



trayo hrasvā mahādoṣo nāsikā netramaṅguliḥ |



trayo dīrghā mahādoṣā jaṅghā grīvā cibustathā ||82||



 



trayaḥ sūkṣmā mahādoṣāḥ śiraḥ karṇañca nāsikā |



trayaḥ sthūlā mahādoṣāḥ sandhiḥ kukṣirnakhastathā ||83||



 



trayo nimnā mahādoṣā hastau pādau ca locanau |



trayo hrasvā mahādoṣā grīvāṃsau bhuja eva ca ||84||



 



iti doṣaguṇaṃ jñātvā kartavyārcā vipaścitā |



navatālalakṣaṇāyāmapariṇāhau saṃprakīrtitau ||85||



 



na ca vaktre dhruvaṃ deve aṣṭādvā devamānuṣā |



mānuṣyaṃ aṣṭatālaṃ ca jananyā cāṣṭasaptamam ||86||



 



mukhaṃ (śubhaṃ)ṣaṭsaptatālānāṃ pariṇāhe samucchrayam |



kīrtitā(taṃ)ca yathānyāyamātreyaṃ lakṣaṇanirmitamiti ||87||



 



dīrghaṃ cāṣṭamukhaṃ kṛtvā devīṇāṃ(nāṃ)lakṣaṇaṃ budhaḥ |



mukhaṃ ṣatkalaṃ kṛtvā dehaṃ caikādaśakalam ||88||



 



triya(striyāḥ)grīvāstanaścaiva aṅgau cucumukhāntarau |



sarve te mukhaṃ ma(mū)rddhā ca devīnāñca vidhīyate ||89||



 



madhyaṃ cāṣṭāṅgulaṃ kṛtvā sroṇī pañcakalā smṛtā |



kaṭī viṃśāṅgulaṃ kuryādurū caikādaśau kalau ||90||



 



jānunī a(trya)ṅgulā caiva piṇḍī vā viṃśadaṅgulā |



gulphaṃ dvyaṅgulaṃ kuryāddevīnāṃ lakṣaṇaṃ śubham ||91||



 



kṛtvā triṃśāṅgulaṃ caiva śirasi parimaṇḍalam |



pañcāṅgulaṃ bhujo mūlaṃ triguṇaṃ maṇḍalaṃ bhavet ||92||



 



tryaṅgulaṃ maṇibandhañca maṇḍalānāṃ tathaiva ca |



ūrumadhye kalāṣaḍbhistriguṇaṃ parimaṇḍalam ||93||



 



madhye pañcāṅgulaṃ jaṅgho maṇḍalaṃ triguṇaṃ bhavet |



sarvatra triguṇaṃ kāryamaṅgulīnāṃ tathaiva ca ||94||



 



apāṅgalocanañcaiva stanau tu kaṭireva ca |



īṣanmānādhikaṃ kuryādyena vṛ(dṛ)ṣṭisu(duḥ)khaṃ bhavet ||95||



 



||iti devīlakṣaṇam aṣṭatālasya ||



 



athātaḥ sampravakṣyāmi bālānāṃ mānalakṣaṇam |



ṣaḍguṇaṃ bālarūpīṇāṃ saināpatyañca ṣaḍguṇam ||96||



 



vināyakānāṃ yakṣāṇāṃ pratimālakṣaṇaṃ śubham |



golakaṃ mūrdhni vijñeyaṃ mukhaṃ ṣaḍgolakasya tu ||97||



 



grīvā dvyaṅgulaṃ kurvīta dehe viṃśāṅgulaṃ bhavet |



arddhagolakalā nābhyāṃ khanitaṃ tryaṅgulaṃ tathā ||98||



 



ūrū saptakalā kuryāt golakaṃ jānunī tathā |



piṇḍikaṃ ṣaṭkalaṃ kuryād gulphamekāṅgulaṃ smṛtam ||99||



 



pārṣṇikaṃ tryaṅgulaṃ caiva yathāvadanupūrvaśaḥ |



pādau pañcakalaṃ dīrghamaṅguṣṭhagolakaṃ tataḥ ||100||



 



sūcyaṅguṣṭhasamā kuryād dviyava [hīnā]madhyamā |



nakhahīnaṃ anāmañca parva(yava)hīnā kanīyasī ||101||



 



aṣṭāṅgulena hikkāso(to)bāhū caiva navāṅgulam |



prabāhū pañcagolañca karadīrghaṃ dvigolakam ||102||



 



madhyamāṅgulaṃ dvau golaṃ nakhahīnā pradeśinī |



madhyaṃ parvanakhāhīnaṃ kārayettadanāmikā |



anāmikāparva(yava)hīnā dīrghāṅguṣṭhakanīyasā ||103||



 



athātaḥ saṃpravakṣyāmi vistāreṇa kalāni ca |



dvikalārddhaṃ bhavenmūrdhni triguṇaṃ parimaṇḍalam ||104||



 



ṣaṭkalaṃ mukhamadhyaṃ ca karṇanāsāgrameva ca |



trikaraṃ(laṃ)grīvamadhye ca kukṣau tu ṣoḍaśāṅgulam ||105||



 



madhye ṣaḍgolaṃ kāyasya kaṭiñca saptagolakam |



ūrūmadhyacaturgolā jānudvikalaṣaḍyavam ||106||



 



madhye pañcāṅgulañjaṅghaṃ gulphaṃ tryaṅgulameva ca |



dvikalādvyaṅgulaṃ pādau vistāreṇa prakīrtitam ||107||



 



navayavāṅguṣṭhakaṃ caiva antaraṃ triyavaṃ smṛtam |



yavāṣṭasūcikaṃ kuryāt yavasapta ca madhyamam ||108||



 



ṣaḍyavānāmikāṃ yasya yavapañca kanīyasī |



evaṃ kārayate vidvānpādāṅgulasuśobhanam ||109||



 



tryaṅgulañca tathā pārṣṇi vistareṇa prakīrtitā |



aṣṭa cāṅguṣṭhakā caiva navasaptañca madhyamā ||110||



||iti ātreyatilake ṣaḍrūpalakṣaṇam ||



 



ataḥ paraṃ pravakṣyāmi daśatālasya lakṣaṇam |



brahmā ca carccikādevī ṛṣīṇāṃ brahmarakṣasām ||111||



 



divyānāṃ caiva buddhānāṃ kārayetpratimāṃ śubhām |



eteṣāṃ kārayedvidvān anyeṣāṃ naiva (caiva)kārayet ||112||



 



dvigolakaṃ bhavecchīrṣaṃ mukhaṃ ṣaḍgolameva ca |



grīvāṃ dvigolakaṃ kuryāddehaṃ ṣaḍviṃśamaṅgulam ||113||



 



nitambaṃ dvikalaṃ viddhi kaṭiḥ pañcakalaṃ bhavet |



ṣaḍ viṃśāṅgulakaṃ ūrū jānu pañcāṅgulau smṛtau ||114||



 



ṣaḍ viśāṅgulakau jaṅghau gulphau tryaṅgulakau smṛtau |



adho bhāgā prakartavyā pañcāṅgulasusaṃsthitā ||115||



 



bāhubhāgāḥ prakartavyā aṣṭagolakameva ca |



daśagolakavijñeyā prabāhū ca vipaścitā ||116||



 



karapallavabhāgañca ṣaṭkalaṃ tu vijānantuḥ(ta)|



eteṣāṃ ceṣṭamānānāṃ kartavyaṃ śāstracintakaiḥ ||117||



 



|| iti ātreyatilake daśatālalakṣaṇam ||



 



athātaḥ saṃpravakṣyāmi saptatālasya lakṣaṇam |



śiro tryaṅgulavijñeyaṃ mukhaṃ ṣaṭkalameva ca ||118||



 



grīvā tryaṅgulavijñeyā kambugrīvañca kārayet |



ūnaviṃśāṅgulaṃ devamānavṛttasuśobhitam ||119||



 



ekāṅguli nitambaṃ ca golaṃ [ca]kaṭideśakam |



ūnaviṃśāṅgulaṃ urūjānu tryaṅgulameva ca ||120 ||



 



ūnaviṃśāṅgulaṃ jaṅghaṃ gulphamekāṅgulaṃ matam |



tryaṅgulañca adhobhāgaṃ pratimā saptatālakam ||121||



 



aṣṭāṅgulaṃ prakartavyaṃ hikkā cāsyā(cāṃsā)grameva ca |



bāhū aṅgulivijñeyā ekatālaṃ prakīrtitam ||122||



 



prabāhūsaptagolakaṃ ca kartavyaṃ munisattama |



karapallavabhāgaṃ ca aṣṭāṅgulaṃ prakīrtitam |



mānuṣyapramāṇaṃ tu kartavyaṃ śāstracintakaiḥ ||123||



 



|| iti ātreyatilake saptatālalakṣaṇam ||



 



athātaḥ sampravakṣyāmi catustālasya lakṣaṇam |



ekāṅguliśiraḥ kuryāt mukhaṃ dvādaśamaṅgulam ||124||



 



grīvā ekāṅgulaṃ viddhi dehaṃ dvādaśamaṅgulam |



arddhāṅgulanitambaṃ ca kaṭimekāṅgulaṃ matam ||125||



 



navāṅgulaṃ bhavedūru jānū ekāṅgulaṃ smṛtam |



jaṅghā navāṅgulā jñeyā gulphamarddhāṅgulaṃ bhavet ||126||



 



adho bhāgā prakartavyā ekāṅgulaprakīrtitā |



catuḥkalaṃ ca vijñeyā hikkā cāsyā(cāṃsā)grameva ca ||127||



 



bāhū trigolakaṃ caiva prabāhū aṣṭamaṅgulam |



saptāṅgulamitaṃ jñeyaṃ ucchritaṃ karapallavam ||128||



 



yathāśobhena vijñeyā kartavyā māṃsavartanam(nī)|



vāmanasya pramāṇaṃ tu kathitaṃ munisattama ||129||



 



|| iti ātreyatilake catustālasya lakṣaṇam ||



 



mahāpratimāvinyāsaṃ pravakṣyāmyadhunā śṛṇu |



daśapañcādhikairhastaiḥ pratimā kanyasī smṛtāḥ ||130||



 



dviguṇā madhyamā jñeyā jyeṣṭhā tu triguṇā smṛtāḥ |



ataḥ paraṃ na kurvīta yadicchet śreyamātmanaḥ | ||131||



 



dagdhā jīrṇā ca bhagnā ca sphuṭitā cāpi devatāḥ |



sthitāvasthāpyamānā vā sadā doṣakarā bhavet ||132||



 



dagdhārcayā anāvṛṣṭirjīrṇārcayā dhanakṣayaḥ |



bhagnārcayā kule nāśaḥ sphuṭitā yuddhamādiśet ||133||



 



arccā vā yadi vā liṅgaṃ devī mātṛgaṇastathā |



śīghramutpāṭayedeva vidhidṛṣṭena karmaṇā ||134||



 



puṣpārghaṃ ca tathā dhūpaṃ naivedyaṃ balimeva ca |



dattvā ca vāsasī caiva homakarmasamanvitaḥ ||135||



 



vipraśāntyudakaṃ caiva veda(deva)mantreṇa kārayet |



bālarajju tathā mauñjaṃ dukūlakṣomakastathā ||136||



 



vidhirevaṃ samuddiṣṭaṃ rajju cātra vidhīyate |



vṛṣasya kakude baddhvā ākarṣejjīrṇadevatām ||137||



 



śailīmayī bhavedarccā tīrthe bahūdakeṣu ca |



nadīsaṅgamasaṃsthāne tasmiṃścaiva tu nikṣipet ||138||



 



sauvarṇaṃ rajataṃ caiva tāmraṃ raityamayīmapi |



drāvayedagninā sarvaṃ yadicchecchreyamātmani ||139||



 



dārumayī bhavedarcā navavastreṇa veṣṭayet |



ghṛtena madhunā snigdhaṃ dīptamagnau pradāpayet ||140||



 



pārthivī ca bhavedarccā yadi syānmṛṇmayīmapi |



bhūkhanitvā śiro mātre nyasettasmin prapūrayet ||141||



 



arccā [vā]yadi vā liṅgaṃ punaḥ śīghraṃ tu sthāpayet |



sarvalakṣaṇasampannā vidhidṛṣṭena sthāpayet ||142||



 



dvijaśca (jānāṃ)bālavṛddhānāṃ mānuṣāṇāṃ śubhāya ca |



rājā jayamavāpnoti śasyavṛddhikaraṃ bhavet ||143||



 



jīrṇoddhāraṇamarccānāṃ kṛtvā(taṃ)yena mahātmanā |



yugakoṭiśatasahasraṃ devaloke mahīyate ||144||



 



||ātreyatilake jīrṇoddhāraḥ samāptaḥ ||



 



pārthivī ca bhavedarccā yadi syānmṛṇmayīmapi |



bhūkhanitvā śiro mātre nyasettasmin prapūrayet ||141||



 



arccā [vā]yadi vā liṅgaṃ punaḥ śīghraṃ tu sthāpayet |



sarvalakṣaṇasampannā vidhidṛṣṭena sthāpayet ||142||



 



dvijaśca (jānāṃ)bālavṛddhānāṃ mānuṣāṇāṃ śubhāya ca |



rājā jayamavāpnoti śasyavṛddhikaraṃ bhavet ||143||



 



jīrṇoddhāraṇamarccānāṃ kṛtvā(taṃ)yena mahātmanā |



yugakoṭiśatasahasraṃ devaloke mahīyate ||144||



 



||ātreyatilake jīrṇoddhāraḥ samāptaḥ |